B 176-13 Kālīkañcuka

Template:IP

Manuscript culture infobox

Filmed in: B 176/13
Title: Kālīkañcuka
Dimensions: 25 x 9 cm x 79 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/2379
Remarks:


Reel No. B 176/13 to B 177/1

Inventory No. 29286

Title Kālīkañcukam

Remarks

Author

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 25.0 x 9.0 cm

Binding Hole

Folios 79

Lines per Folio 6–7

Foliation

Place of Deposit NAK

Accession No. 5/2379

Manuscript Features

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ ||

astha nirvāṇa guhyakālikāyā śrīmaddiśya vajrarṣa jara mahāmantrasya kālāgni bhairava ṛṣIḥ virāṭ chandaḥ śrī nirvvāṇa guhyakālī devatā śrī vījaṃ || hrīṃ śaktiḥ || huṃ kīlaka śrī mālā || klīṃ tilakaṃ || strīṃ kavacaṃ || khre tatvam || dharmmārtha kāma mokṣārtho viniyogaḥ || (fol. R1–4)

End

kālikā kaṃcuke labdhvā caturmukha mukhācchive ||
kālikaṃcuka mādāya tripuraṃ jitavāhanaṃ ||

praviśya kaṃcukaṃ naiva sa grāmaṃ kālikālayaṃ ||
nirjitya vidhivadgehaṃ(!) praviśe deva pūjitāḥ |

madaṃśo jitavānkṛṣṇaḥ sakalānsūrottamāna ||
vahunā kimihoktena satyaṃ satyaṃpasaḥśvinī || (fol. V3–7)

Colophon

iti śrī veda siddhāntakālīkaṃcukaṃ samāptaḥ ||   ||   ||   || śubham (fol. V7–8)

Microfilm Details

Reel No. B 176/13 to B 177/1

Date of Filming

Exposures

Slides

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SG

Date 20-07-2005

Bibliography